वांछित मन्त्र चुनें

जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो । घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ॥

अंग्रेज़ी लिप्यंतरण

juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato | ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam ||

पद पाठ

जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥ १०.१२२.२

ऋग्वेद » मण्डल:10» सूक्त:122» मन्त्र:2 | अष्टक:8» अध्याय:7» वर्ग:5» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (घृतनिर्णिक्) अपने तेज से स्तोता को शोधन करनेवाले (अग्ने) अग्रणायक परमात्मन् ! (जुषाणः) तू प्रसन्न हुआ (मे-वचः) मेरे प्रार्थनावचन को (प्रति हर्य) प्रतिपूरण कर (सुक्रतो) हे सुप्रज्ञान ! (विश्वानि वयुनानि) सर्व प्रज्ञातव्य को (विद्वान्) जानता हुआ वर्तमान है (ब्रह्मणे) ब्राह्मण अपने उपासक के लिये (गातुम्) सन्मार्ग को (एरय) प्रेरित करता है (तव) तेरे (व्रतम्-अनु) नियम के अनुसार (देवाः) विद्वान् (अजनयन्) स्वात्मा को सफल बनाते हैं ॥२॥
भावार्थभाषाः - परमात्मा अपने तेज से स्तुति करनेवाले को निर्मल-निर्दोष बनाता है, उसके प्रार्थनावचन को प्रसन्न हुआ स्वीकारता है और सत्यमार्ग पर प्रेरित करता है, विद्वान् जन उसके सङ्ग से अपने को सफल बनाते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (घृतनिर्णिक्-अग्ने) स्वतेजसा स्तोतारं निर्णेक्ति शोधयति तत्सम्बुद्धौ तथाभूताग्रणेतः परमात्मन् ! (जुषाणः) प्रीयमाणस्त्वं (मे वचः प्रति हर्य) मम प्रार्थनावचनं प्रतिकामयस्व-प्रतिपूरय (सुक्रतो विश्वानि वयुनानि विद्वान्) हे सुप्रज्ञान ! “क्रतुः प्रज्ञानाम” [निघ० ३।१] सर्वाणि प्रज्ञातव्यानि जानन् सन् वर्तसे (ब्रह्मणे-गातुम्-एरय) ब्राह्मणाय स्वोपासकाय सन्मार्गे प्रेरयसि (तव व्रतम् अनु देवाः-अजनयन्) तव नियममनुसरन्तो विद्वांसः स्वात्मानं-सफलं जनयन्ति-कुर्वन्ति ॥२॥